अन्तश्चरः
अन्तेवासी
pupil
अन्तेवासी — विद्याम् अध्येतुं गुरुसमीपे यः वसति।; "प्राचीने काले अन्तेवासिनेभ्यः शिक्षणं दीयते स्म।" (noun)
अन्तेवासी — यः गुरुकुले वसति।; "कृष्णः अन्तेवासी भूत्वा ज्ञानं प्राप्तवान्।" (adjective)
इन्हें भी देखें : ब्रह्मदेशः, म्यानमारः; शिष्यः, छात्रः, अन्तेवासी, अन्तेसत्, अन्तेषदः; छात्रः, शिष्यः, विद्यार्थी, अन्तेवासी, पाटलिकः, पाठकः, प्रवालः, मोकम्, वज्रम्, विनेयः;
Arth
नाम का अर्थ
Nam ka arth
झंडा
MEANING OF KAVACA
प्रश्न का शीर्षक
Me
हिंदी में अर्थ
मोटरबोट की संस्कृत
समपृति